楞伽经导读020/内容提要:修订间差异

留言 | 贡献
无编辑摘要
留言 | 贡献
文本替换 - 替换“叫作”为“叫做”
 
(未显示2个用户的2个中间版本)
第27行: 第27行:
'''2.二时教法“心境俱空”'''
'''2.二时教法“心境俱空”'''


佛陀二时教法是立足于凡夫境界而说法。因此,在二时教法里,色、声、香、味、触、法,这六尘也叫作外境,这是“凡夫以为的凡夫境界”。不仅如此,在二时教法里,眼识、耳识、鼻识、舌识、身识、意识,是凡夫当下觉知的凡夫心,注意这也是“凡夫以为的凡夫境界”。因此在二时教法里,不仅要空六尘的外境,同时也要空六识的心识,这在二时教法里叫作“心境俱空”,这是二时教法的特点。
佛陀二时教法是立足于凡夫境界而说法。因此,在二时教法里,色、声、香、味、触、法,这六尘也叫做外境,这是“凡夫以为的凡夫境界”。不仅如此,在二时教法里,眼识、耳识、鼻识、舌识、身识、意识,是凡夫当下觉知的凡夫心,注意这也是“凡夫以为的凡夫境界”。因此在二时教法里,不仅要空六尘的外境,同时也要空六识的心识,这在二时教法里叫做“心境俱空”,这是二时教法的特点。


'''3.三时教法“转识成智”'''
'''3.三时教法“转识成智”'''
第58行: 第58行:


=='''经文部分'''==
=='''经文部分'''==
samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame ’vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasyāparapraṇeyasya svabuddhivicālanakuśalasya
{{L2:1-3/013梵}}
tarkadṛṣṭivyapetadarśanasyāparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇa upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya
{{L2:1-3/013繁}}
cittamanomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya
{{L2:1-3/013简}}
sarvakāraṇatīrthyavyapetabuddheḥ tathāgatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganād adhyātmavedyaśabdam aśrauṣīt |
 
【菩譯】爾時羅婆那十頭羅刹楞伽王,見分別心過,而不住於分別心中。以過去世善根力故,如實覺知一切諸論,如實能見諸法實相,不隨他敎善自思惟覺知諸法,能離一切邪見覺知,善能修行如實行法,於自身中能現一切種種色像,而得究竟大方便解。善知一切諸地上上自體相貌,樂觀心意意識自體,見於三界相續身斷,離諸外道常見,因智如實善知如來之藏。善住佛地內心實智,聞虛空中及自身中出於妙聲,而作是言:
 
【實譯】時楞伽王尋卽開悟,離諸雜染,證唯自心,住無分別,往昔所種善根力故,於一切法得如實見,不隨他悟,能以自智善巧觀察,永離一切臆度邪解,住大修行,爲修行師,現種種身,善達方便,巧知諸地上增進相,常樂遠離心意意識,斷三相續見,離外道執著,內自覺悟,入如來藏,趣於佛地,聞虛空中及宮殿內咸出聲言:
 
 
[[Category:楞伽经辅导]]
[[Category:楞伽经辅导]]
[[Category:楞伽经内容提要]]
[[Category:楞伽经内容提要]]