L2:2-28/003梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
初始导入>Admin
导入1个版本
 
Admin留言 | 贡献
导入1个版本
 
(未显示2个用户的2个中间版本)
(没有差异)

2021年1月15日 (五) 05:08的最新版本

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etam evārtham adhyeṣate sma | deśayatu me bhagavān punar api vāgvikalpābhivyaktigocaram | kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate | bhagavān āha | śira-uronāsākaṇṭhatālvoṣṭhajihvād antasamavāyān mahāmate vāk pravartamānā pravartate | mahāmatir āha | kiṃ punar bhagavan vāg vikalpād anyotānanyā | bhagavān āha | na hi mahāmate vāg vikalpād anyā nānanyā | tat kasya hetoḥ | yaduta tad dhetūtpattilakṣaṇatvān mahāmate vāgvikalpaḥ pravartate | yadi punar mahāmate vāg vikalpād anyā syāt avikalpahetukī syāt | athānanyā syāt arthābhivyaktitvād vāg na kuryāt | sā ca kurute | tasmānn ānyā nānanyā ||

注释