楞伽经偈颂-82:修订间差异
跳转到导航
跳转到搜索
建立内容为“=一向及返问,分别与置答,如是四种说,摧伏诸外道。= caturvidhaṃ vyākaraṇam ekāṃśaṃ paripṛcchanam | vibhajyaṃ sthāpanīya…”的新页面 |
(没有差异)
|
2021年5月27日 (四) 10:27的最新版本
一向及返问,分别与置答,如是四种说,摧伏诸外道。
caturvidhaṃ vyākaraṇam ekāṃśaṃ paripṛcchanam |
vibhajyaṃ sthāpanīyaṃ ca tīrthavādanivāraṇam || 171 ||
【求译】记论有四种,一向及诘问,分别及止论,以制诸外道。
【菩译】记论有四种,直答反质答;分别答置答,以制诸外道。
【实译】一向及返问,分别与置答,如是四种说,摧伏诸外道。