楞伽经偈颂-74:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
晶晶留言 | 贡献
建立内容为“=世尊清净愿,有大加持力,初地十地中,三昧及灌顶。= adhiṣṭhānaṃ narendrāṇāṃ praṇidhānair viśodhitam | abhiṣekasamādhy…”的新页面
(没有差异)

2021年5月26日 (三) 23:41的版本

世尊清净愿,有大加持力,初地十地中,三昧及灌顶。

adhiṣṭhānaṃ narendrāṇāṃ praṇidhānair viśodhitam |

abhiṣekasamādhyādyāḥ prathamād daśam āya vai || 163 ||

【求译】神力人中尊,大愿悉清净,三摩提灌顶,初地及十地。

【菩译】菩萨依自身,本愿力清净,入三昧授位,初地至十地;诸佛人中尊,神力作住持。

【实译】世尊清净愿,有大加持力,初地十地中,三昧及灌顶。