楞伽经偈颂-59:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
晶晶留言 | 贡献
建立内容为“=三有如阳焰,幻梦及毛轮,若能如是观,究竟得解脱。= keśoṇḍukaprakhyam idaṃ marīcyudakavibhramat | tribhavaṃ svapnamāyākhyaṃ…”的新页面
(没有差异)

2021年5月26日 (三) 20:58的版本

三有如阳焰,幻梦及毛轮,若能如是观,究竟得解脱。

keśoṇḍukaprakhyam idaṃ marīcyudakavibhramat |

tribhavaṃ svapnamāyākhyaṃ vibhāvento vimucyate || 148 ||

【菩译】诸法如毛轮,如焰水迷惑;观察于三界,一切如幻梦,若能如是观,修行得解脱。

【实译】三有如阳焰,幻梦及毛轮,若能如是观,究竟得解脱。