楞伽经偈颂-59:修订间差异
跳转到导航
跳转到搜索
建立内容为“=三有如阳焰,幻梦及毛轮,若能如是观,究竟得解脱。= keśoṇḍukaprakhyam idaṃ marīcyudakavibhramat | tribhavaṃ svapnamāyākhyaṃ…”的新页面 |
(没有差异)
|
2021年5月26日 (三) 20:58的版本
三有如阳焰,幻梦及毛轮,若能如是观,究竟得解脱。
keśoṇḍukaprakhyam idaṃ marīcyudakavibhramat |
tribhavaṃ svapnamāyākhyaṃ vibhāvento vimucyate || 148 ||
【菩译】诸法如毛轮,如焰水迷惑;观察于三界,一切如幻梦,若能如是观,修行得解脱。
【实译】三有如阳焰,幻梦及毛轮,若能如是观,究竟得解脱。