楞伽经偈颂-47:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
晶晶留言 | 贡献
建立内容为“=虚空及涅槃,灭二亦如是,愚夫妄分别,诸圣离有无。= ākāśam atha nirvāṇaṃ nirodhaṃ dvayam eva ca | bālāḥ kalpenty akṛtakān…”的新页面
(没有差异)

2021年5月26日 (三) 08:42的版本

虚空及涅槃,灭二亦如是,愚夫妄分别,诸圣离有无。

ākāśam atha nirvāṇaṃ nirodhaṃ dvayam eva ca |

bālāḥ kalpenty akṛtakān āryā nāstyastivarjitān[1] || 136 ||

【求译】虚空及涅槃,灭二亦如是,愚夫作妄想,诸圣离有无。

【菩译】虚空及涅槃,灭二亦如是;凡夫分别生,圣人离有无。

【实译】虚空及涅槃,灭二亦如是,愚夫妄分别,诸圣离有无。

  1. N nāstyastivarjitāḥ;V nāstyastivarjitān