楞伽经偈颂-35:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
晶晶留言 | 贡献
建立内容为“=心意及与识,自性五种法,二无我清净,诸导师演说。= cittaṃ manaś ca vijñānaṃ svabhāvaṃ dharmapañcakam | nairātmyaṃ dvitaya…”的新页面
(没有差异)

2021年5月26日 (三) 04:52的版本

心意及与识,自性五种法,二无我清净,诸导师演说。

cittaṃ manaś ca vijñānaṃ svabhāvaṃ dharmapañcakam |

nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ || 124 ||

【求译】心意及与识,自性法有五,无我二种净,广说者所说。

【菩译】心意与意识,自性及五法;二种无我净,如来如是说。

【实译】心意及与识,自性五种法,二无我清净,诸导师演说。