楞伽经偈颂-21:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
晶晶留言 | 贡献
建立内容为“=身资财安住,众生识所现,是故见此起,与浪无差别。= dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām | tenāsya dṛśyate…”的新页面
(没有差异)

2021年5月25日 (二) 13:08的版本

身资财安住,众生识所现,是故见此起,与浪无差别。

dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām |

tenāsya dṛśyate vṛttis taraṃgaiḥ saha sādṛśā || 110 ||

【求译】受用建立身,是众生现识,于彼现诸业,譬如水波浪。

【菩译】身资生住持,众生惟识见;是故现转识,水波浪相似。

【实译】身资财安住,众生识所现,是故见此起,与浪无差别。