楞伽经偈颂-19:修订间差异
跳转到导航
跳转到搜索
建立内容为“=而彼本无起,自心所取离,能取及所取,与彼波浪同。= na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam | grāhye sati hi vai grāhas…”的新页面 |
(没有差异)
|
2021年5月25日 (二) 13:02的版本
而彼本无起,自心所取离,能取及所取,与彼波浪同。
na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam |
grāhye sati hi vai grāhas taraṃgaiḥ saha sādhyate || 109 ||
【求译】彼业悉无有,自心所摄离,所摄无所摄,与彼波浪同。
【菩译】彼业悉皆无,自心离可取;可取及能取,与彼波浪同。
【实译】而彼本无起,自心所取离,能取及所取,与彼波浪同。
“而彼本无起。”下一个偈颂,是连着的。“而彼本无起”,根本就没有什么生起的。“自心所取离,”离就是抛弃,就是摒弃,就是扔掉,把什么扔掉?自心所取。
“能取及所取,与彼波浪同”,就像前面说的譬喻大海和海上升起的波浪,是一样的。