楞伽经偈颂-16:修订间差异

晶晶留言 | 贡献
建立内容为“=udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam | vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 || 【求译】譬如海波浪…”的新页面
 
晶晶留言 | 贡献
无编辑摘要
 
(未显示同一用户的1个中间版本)
第1行: 第1行:
=udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam |
=譬如海波浪,是则无差别,诸识心如是,异亦不可得=
 
udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam |


vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 ||
vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 ||


【求译】譬如海波浪,是则无差别,
【求译】譬如海波浪,是则无差别,诸识心如是,异亦不可得。
 
诸识心如是,异亦不可得。


【菩译】譬如海水波,是则无差别;
【菩译】譬如海水波,是则无差别;诸识心如是,异亦不可得。


诸识心如是,异亦不可得。
【实译】譬如海波浪,是则无差别,诸识心如是,异亦不可得。


【实译】譬如海波浪,是则无差别,
“譬如海波浪,是则无差别。”,海与波浪没差别,所以“诸识心如是,异亦不可得。”


诸识心如是,异亦不可得。
大海和海上起的波浪没什么区别。在我们唯识宗里边,阿赖耶识是大海,前六识是波浪,所以诸识指的那八个识,它们其实也是这个道理。异亦不可得,八个识的不同,其实不可得,其实就是一个识。
=