楞伽经导读031/梵文学习:修订间差异

Admin留言 | 贡献
导入1个版本
Admin留言 | 贡献
 
(未显示同一用户的1个中间版本)
第1行: 第1行:
{| class="wikitable"
!序号
!中文经文
!梵文经文
!对应梵文
|-
!1
|有;存在
|bhava
|[[bhava]]
|-
!2
|自性
|svabhāva
|[[svabhāva]]
|-
!3
|无自性
|niḥsvabhāva
|[[niḥsvabhāva]]
|-
!4
|普遍;遍
|pari
|[[pari]]
|-
!5
|计;分别;所执
|kalpita
|[[kalpita]]
|-
!6
|遍计所执
|parikalpita
|[[parikalpita]]
|-
!7
|妄计自性;遍计所执自性
|parikalpita-svabhāva
|[[parikalpita-svabhāva]]
|-
!8
|依他起
|paratantra
|[[paratantra]]
|-
!9
|缘起自性;依他起自性
|paratantra-svabhāva
|[[paratantra-svabhāva]]
|-
!10
|圆成实
|pariniṣpanna
|[[pariniṣpanna]]
|-
!11
|圆成自性;圆成实自性
|pariniṣpanna-svabhāva
|[[pariniṣpanna-svabhāva]]
|}
<hr class="">
{{:bhava}}
<hr class="">
{{:svabhāva}}
<hr class="">
{{:niḥsvabhāva}}
<hr class="">
{{:pari}}
<hr class="">
{{:kalpita}}
<hr class="">
{{:parikalpita}}
<hr class="">
{{:parikalpita-svabhāva}}
<hr class="">
{{:paratantra}}
<hr class="">
{{:paratantra-svabhāva}}
<hr class="">
{{:pariniṣpanna}}
<hr class="">
{{:pariniṣpanna-svabhāva}}
[[Category:楞伽经辅导]]
[[Category:楞伽经辅导]]
[[Category:楞伽经梵文学习]]
[[Category:楞伽经梵文学习]]