L2:2-6/梵繁:修订间差异
< L2:2-6
小 导入1个版本 |
小 导入1个版本 |
(未显示2个用户的2个中间版本) | |
(没有差异)
|
2021年1月15日 (五) 05:12的最新版本
punar aparaṃ mahāmate saptavidho bhāvasvabhāvo bhavati yaduta samudayasvabhāvo bhāvasvabhāvo lakṣaṇasvabhāvo mahābhūtasvabhāvo hetusvabhāvaḥ pratyayasvabhāvo niṣpattisvabhāvaś ca saptamaḥ ||
【求譯】“復次,大慧!有七種性自性,所謂集性自性,性自性,相性自性,大種性自性,因性自性,緣性自性,成性自性。
【菩譯】“復次,大慧!有七種自性。何等爲七?一者、集性自性;二者、性自性;三者、相性自性;四者、大性自性;五者、因性自性;六者、緣性自性;七者、成性自性。
【實譯】“復次,大慧!有七種自性,所謂集自性,性自性,相自性,大種自性,因自性,緣自性,成自性。