L2:2-8/002梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
初始导入>Admin
导入1个版本
Admin留言 | 贡献
导入1个版本
 
(没有差异)

2021年1月15日 (五) 05:08的最新版本

yadi punar mahāmate abhūtvā śraddhā vijñānānāṃ[1] trisaṃgatipratyayakriyāyogenotpattir abhaviṣyad asatām api mahāmate kūrmaromnām utpattir abhaviṣyat sikatābhyo vā tailasya | pratijñāhānir niyamanirodhaś ca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ | teṣām api mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayātītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamais tarkabhūmau vartamānā svadṛṣṭidoṣavāsanatayā nirdekṣyanti | evam eva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo ’jñaiḥ praṇītaṃ sarvapraṇītam iti vakṣyanti ||

注释

  1. N śraddhā vijñānānāṃ;V śraddhāvijñānānāṃ.