L2:2-36/002梵:修订间差异
初始导入>Admin 小 导入1个版本 |
小 导入1个版本 |
(未显示2个用户的2个中间版本) | |
(没有差异)
|
2021年1月15日 (五) 05:08的最新版本
kathaṃ punar mahāmate bhrāntis tat tvaṃ bhavati yena punaḥ kāraṇena mahāmate āryāṇām asyāṃ bhrāntau viparyāsabuddhir na pravartate nāviparyāsabuddhiḥ | nānyatra mahāmate āryā asyāṃ bhrāntau yatkiṃcit saṃjñino bhavanti nāryajñānavastusaṃjñinaḥ | yatkiṃcid[1] iti mahāmate bālapralāpa eṣa nāryapralāpaḥ | sā punar bhrāntir viparyāsāviparyāsena vikalpyamānā gotradvayāvahā bhavati yaduta āryagotrasya vā bālapṛthagjanagotrasya vā | āryagotraṃ punar mahāmate triprakāram upayāti yaduta śrāvakapratyekabuddhabuddhaprabhedataḥ | tatra kathaṃ punar mahāmate bālair bhrāntir vikalpyamānā śrāvakayānagotraṃ janayati yaduta mahāmate svasāmānyalakṣaṇābhiniveśenābhiniviśyamānā śrāvakayānagotrāya saṃvartate | evaṃ mahāmate sā bhrāntiḥ śrāvakayānagotrāvahā bhavati | tatra kathaṃ punar mahāmate saiva bhrāntir vikalpyamānā pratyekabuddhayānagotrāvahā bhavati yaduta tasyā eva mahāmate bhrānteḥ svasāmānyalakṣaṇābhiniveśāsaṃsargataḥ pratyekabuddhayānagotrāvahā bhavati | tatra kathaṃ punar mahāmate paṇḍitaiḥ saiva bhrāntir vikalpyamānā buddhayānagotrāvahā bhavati yaduta mahāmate svacittadṛśyamātrāvabodhādbāhyabhāvābhāvavikalpanatayā vikalpyamānā buddhayānagotrāvahā bhavati | ata eva mahāmate gotram | eṣa gotrārthaḥ | vicitravastubhāvanā punar mahāmate bālair bhrāntir vikalpyamānā saṃsārayānagotrāvahā bhavati evam idaṃ nānyatheti | ata etasmāt kāraṇān mahāmate bhrāntir vicitravastutvena kalpyate bālaiḥ | sā ca na vastu nāvastu | saiva mahāmate bhrāntir avikalpyamānā āryāṇāṃ cittamanomanovijñānadauṣṭhulyavāsanāsvabhāvadharmaparāvṛttibhāvād bhrāntirāryāṇāṃ tathatety ucyate | ata etad uktaṃ bhavati mahāmate | tathatāpi cittavinirmukteti | asyaiva mahāmate padasyābhidyotanārtham idam uktaṃ mayā | kalpanaiś ca vivarjitaṃ sarvakalpanāvirahitam iti yāvad uktaṃ bhavati ||
注释
- ↑ N yakiṃcit; V yatkiṃcit.