L2:3-10/001梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
Admin留言 | 贡献
导入1个版本
Admin留言 | 贡献
导入1个版本
 
(未显示另一用户的1个中间版本)
(没有差异)

2021年1月15日 (五) 05:08的最新版本

punar aparaṃ mahāmate jñānavijñānalakṣaṇaṃ te upadekṣyāmi yena jñānavijñānalakṣaṇena suprativibhāgaviddhena tvaṃ cānye ca bodhisattvā mahāsattvā jñānavijñānalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante | tatra mahāmate triprakāraṃ jñānaṃ laukikaṃ lokottaraṃ ca lokottaratamaṃ ca | tatrotpannapradhvaṃsi vijñānam | anutpannapradhvaṃsi jñānam | punar aparaṃ mahāmate nimittānimittapatitaṃ vijñānaṃ nāstyastivaicitryalakṣaṇahetukaṃ ca | nimittānimittavyatikrāntalakṣaṇaṃ jñānam | punar aparaṃ mahāmate upacayalakṣaṇaṃ vijñānam | apacayalakṣaṇaṃ jñānam | tatra trividhaṃ jñānaṃ svasāmānyalakṣaṇāvadhārakaṃ cotpādavyayāvadhārakaṃ ca anutpādānirodhāvadhārakaṃ ca | tatra laukikaṃ jñānaṃ sadasatpakṣābhiniviṣṭānāṃ sarvatīrthakarabālapṛthagjanānāṃ ca | tatra lokottaraṃ jñānaṃ sarvaśrāvakapratyekabuddhānāṃ ca svasāmānyalakṣaṇapatitāśayābhiniviṣṭānām | tatra lokottaratamaṃ jñānaṃ buddhabodhisattvānāṃ nirābhāsadharmapravicayād anirodhānutpādadarśanāt sadasatpakṣavigataṃ tathāgatabhūminairātmyādhigamāt pravartate ||

注释