L2:2-11/002梵:修订间差异
< L2:2-11
小 导入1个版本 |
小 导入1个版本 |
(未显示另一用户的1个中间版本) | |
(没有差异)
|
2021年1月15日 (五) 05:08的最新版本
bhagavān āha iha mahāmate eke tīrthyāstīrthyadṛṣṭayo[1] nāstitvābhiniviṣṭā vikalpabuddhihetukṣayasvabhāvābhāvān nāsti śaśasya viṣāṇaṃ vikalpayanti | yathā śaśaviṣāṇaṃ nāsti evaṃ sarvadharmāḥ | anye punar mahāmate bhūtaguṇāṇudravyasaṃsthānasaṃniveśaviśeṣaṃ dṛṣṭvā nāsti śaśaśṛṅgābhiniveśābhiniviṣṭā asti gośṛṅgam iti kalpayanti | te mahāmate antadvayadṛṣṭipatitāś cittamātrānavadhāritamatayaḥ | svacittadhātuvikalpena te puṣṇanti | dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nastyastivinivṛttaṃ na kalpayet tathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ na kalpayitavyam ||
注释
- ↑ N tīrthyāstīrthyadṛṣṭayo;V tīrthyātīrthyadṛṣṭayo.