L2:2-24/009梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
初始导入>Admin
导入1个版本
 
Admin留言 | 贡献
导入1个版本
 
(未显示2个用户的2个中间版本)
(没有差异)

2021年1月15日 (五) 05:08的最新版本

itaretaraśūnyatā punar mahāmate katamā yaduta yad yatra nāsti tat tena śūnyam ity ucyate | tadyathā mahāmate śṛgālamātuḥ prāsāde hastigavaiḍakādyā na santi | aśūnyaṃ ca bhikṣubhir iti bhāṣitaṃ mayā | sa ca taiḥ śūnya ity ucyate | na ca punar mahāmate prāsādaḥ prāsādabhāvato nāsti bhikṣavaś ca bhikṣubhāvato na santi | na ca te ’nyatra hastigavaiḍakādyā bhāvā nāvatiṣṭhante | idaṃ mahāmate svasāmānyalakṣaṇaṃ sarvadharmāṇām itaretaraṃ tu na saṃvidyate | tenocyate itaretaraśūnyateti | eṣā mahāmate saptavidhā śūnyatā | eṣā ca mahāmate itaretaraśūnyatā sarvajaghanyā | sā ca tvayā parivarjayitavyā ||

注释