L2:8-1/012梵:修订间差异
< L2:8-1
小 导入1个版本 |
小 导入1个版本 |
(未显示另一用户的1个中间版本) | |
(没有差异)
|
2021年1月15日 (五) 05:08的最新版本
na ca mahāmate ’kṛtakam akāritam asaṃkalpitaṃ nāma māṃsaṃ kalpyam asti yadupādāyānujānīyāṃ śrāvakebhyaḥ | bhaviṣyanti tu punar mahāmate ’nāgate ’dhvani mamaiva śāsane pravrajitvā śākyaputrīyatvaṃ pratijānānāḥ kāṣāyadhvajadhāriṇo mohapuruṣā mithyāvitarkopahatacetaso vividhavinayavikalpavādinaḥ satkāyadṛṣṭiyuktā rasatṛṣṇādhyavasitāstāṃ tāṃ māṃsabhakṣaṇahetvābhāsāṃ granthayiṣyanti | mama cābhūtābhyākhyānaṃ dātavyaṃ maṃsyante tattadarthotpattinidānaṃ kalpayitvā vakṣyanti | iyam arthotpattir asmin nidāne bhagavatā māṃsabhojanam anujñātaṃ kalpyam iti | praṇītabhojaneṣu coktam svayaṃ ca kila tathāgatena paribhuktam iti | na ca mahāmate kutracit sūtre pratisevitavyam ity anujñātam praṇītabhojaneṣu vā deśitaṃ kalpyam iti ||