L2:2-26/004梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
初始导入>Admin
导入1个版本
 
Admin留言 | 贡献
导入1个版本
(没有差异)

2021年1月8日 (五) 14:02的版本

mahāmatir āha | manomayakāya iti bhagavan kena kāraṇena bhagavān āha manomaya iti mahāmate manovad apratihataśīghragābhitvān manomaya ity ucyate | tadyathā mahāmate mano ’pratihataṃ girikuḍyanadīvṛkṣādiṣv anekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayān anusmaran svacittaprabandhāvicchinnaśarīram apratihatagati pravartate evam eva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate ’pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham | evaṃ hi mahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati ||

注释