L2:2-36/003梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
初始导入>Admin
导入1个版本
(没有差异)

2020年12月20日 (日) 12:55的版本

mahāmatir āha | bhrāntir bhagavan vidyate neti bhagavān āha | māyāvan mahāmate na lakṣaṇābhiniveśato bhrāntir vidyate | yadi punar mahāmate bhrāntir lakṣaṇābhiniveśena vidyate avyāvṛtta eva mahāmate bhāvābhiniveśaḥ syāt | pratītyasamutpādavat tīrthakarakāraṇotpādavad etat syān mahāmate | mahāmatir āha | yadi bhagavan māyāprakhyā bhrāntiḥ tenānyasyā bhrānteḥ kāraṇī bhaviṣyati | bhagavān āha | na mahāmate māyā bhrāntikāraṇam | adauṣṭhulyadoṣāvahatvān na hi mahāmate māyā dauṣṭhulyadoṣam āvahati | avikalpyamānā māyā punar mahāmate parapuruṣavidyādhiṣṭhānāt pravartate na svavikalpadauṣṭhulyavāsanādhiṣṭhānataḥ | sā na doṣāvahā bhavati | cittadṛṣṭimohamātram etan mahāmate bālānāṃ yat kiṃcid abhiniveśato na tv āryāṇām ||

注释