L2:4-1/002梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
初始导入>Admin
导入1个版本
 
Admin留言 | 贡献
导入1个版本
(没有差异)

2021年1月8日 (五) 14:02的版本

bhagavāṃs tasyaitad avocat | ṣaṣṭhīṃ mahāmate bhūmim upādāya bodhisattvā mahāsattvāḥ sarvaśrāvakapratyekabuddhāś ca nirodhaṃ samāpadyante | saptamyāṃ bhūmau punaś cittakṣaṇe cittakṣaṇe bodhisattvā mahāsattvāḥ sarvabhāvasvabhāvalakṣaṇavyudāsāt samāpadyante | na tu śrāvakapratyekabuddhāḥ | teṣāṃ hi śrāvakapratyekabuddhānām ābhisaṃskārikī grāhyagrāhakalakṣaṇapatitā ca nirodhasamāpattiḥ | atas te saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpadyante | mā sarvadharmāṇām aviśeṣalakṣaṇaprāptiḥ syād iti vicitralakṣaṇābhāvaś ca | kuśalākuśalasvabhāvalakṣaṇānavabodhāt sarvadharmāṇāṃ samāpattir bhavati | ataḥ saptamyāṃ bhūmau cittakṣaṇe cittakṣaṇe samāpattikauśalyaṃ nāsti yena samāpadyeran ||

注释