L2:1-2/026梵:修订间差异

来自楞伽经导读
跳转到导航 跳转到搜索
初始导入>Admin
导入1个版本
(没有差异)

2020年12月20日 (日) 12:55的版本

yogināṃ nilayo hy eṣa dṛṣṭadharmavihāriṇām |

anukampo ’si yakṣendra sugatānāṃ mamāpi ca || 22 ||

注释