查看“︁L2:6-6/001梵”︁的源代码
←
L2:6-6/001梵
跳转到导航
跳转到搜索
因为以下原因,您没有权限编辑该页面:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
punar api mahāmatir āha | yat punar etad uktaṃ bhagavatā ṣaṭpāramitāṃ paripūrya buddhatvam avāpyata iti | tat katamās tāḥ ṣaṭpāramitāḥ kathaṃ ca paripūriṃ gacchanti | bhagavān āha | traya ete mahāmate pāramitābhedāḥ katame trayo yaduta laukikalokottaralokottaratamāḥ | tatra mahāmate laukikyaḥ pāramitā ātmātmīyagrāhābhiniveśābhiniviṣṭā antadvayagrāhiṇo vicitrabhavopapattyāyatanārthaṃ rūpādiviṣayābhilāṣiṇo dānapāramitāṃ paripūrayanti | evaṃ śīlakṣāntivīryadhyānaprajñāpāramitāṃ mahāmate paripūrayanti bālāḥ | abhijñāś cābhinirharanti brahmatvāya | tatra lokottarābhiḥ pāramitābhiḥ śrāvakapratyekabuddhā nirvāṇagrāhapatitāśayā dānādiṣu prayujyante yathaiva bālā ātmasukhanirvāṇābhilāṣiṇaḥ | lokottaratamāḥ punar mahāmate svacittadṛśyavikalpamātragrahaṇāt svacittadvayāvabodhād apravṛtter vikalpasyopādānagrahaṇābhāvāt svacittarūpalakṣaṇānabhiniveśād dānapāramitā sarvasattvahitasukhārthamājāyate bodhisattvānāṃ mahāsattvānāṃ paramayogayoginām | yat tatraivālambane vikalpasyāpravṛttiṃ śīlayanti tac chīlaṃ pāramitā ca sā | yā tasyaiva vikalpasyāpravṛttikṣamaṇatā grāhyagrāhakaparijñayā sā kṣāntipāramitā | yena vīryeṇa pūrvarātrāpararātraṃ ghaṭate yogānukūladarśanād vikalpasya vyāvṛtteḥ sā vīryapāramitā | yad vikalpanivṛttes tīrthyanirvāṇagrāhāpatanaṃ sā dhyānapāramitā | tatra prajñāpāramitā yadā svacittavikalpābhāvādābuddhipravicayāt prativicinvan antadvaye na pataty āśrayaparāvṛttipūrvakarmavināśataḥ svapratyātmāryagatipratilambhāya prayujyate sā prajñāpāramitā | etā mahāmate pāramitā eṣa pāramitārthaḥ | <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回
L2:6-6/001梵
。
导航菜单
个人工具
登录
命名空间
L2
讨论
大陆简体
查看
阅读
查看源代码
查看历史
更多
搜索
导航
首页
特殊页面
金刚经导读
精华·自测
楞伽经导读
同步辅导
净名学修纲要
日常课诵
推荐网站
弥勒道场
梵英在线字典
梵英在线字典(选择IAST方式)
梵佛研(含梵文输入法、梵汉离线词典)
友情链接
QA
训练营
教材编撰
GPT分词
工具
链入页面
相关更改
页面信息