查看“︁L2:2-43/001梵”︁的源代码
←
L2:2-43/001梵
跳转到导航
跳转到搜索
因为以下原因,您没有权限编辑该页面:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
punar aparaṃ mahāmate bodhisattvena mahāsattvena mahābhūtabhautikakuśalena bhavitavyam | kathaṃ ca mahāmate bodhisattvo mahābhūtabhautikakuśalo bhavati | tatra mahāmate bodhisattvo mahāsattva itaḥ pratisaṃśikṣate tat satyaṃ yatra mahābhūtānām asaṃbhavo ’saṃbhūtāni cemāni mahāmate bhūtānīti prativipaśyati | evaṃ prativipaśyan nāma vikalpamātraṃ svacittadṛśyamātrāvabodhād bāhyabhāvābhāvān nāma cittadṛśyavikalpamātram idaṃ yaduta traidhātukaṃ mahābhūtabhautikarahitaṃ prativipaśyati cātuṣkoṭikanayaviśuddhim ātmātmīyarahitaṃ yathābhūtasvalakṣaṇāvasthānāvasthitam anutpādasvalakṣaṇasiddham | tatra mahāmate mahābhūteṣu kathaṃ bhautikaṃ bhavati yaduta snehavikalpamahābhūtaṃ mahāmate abdhātuṃ niṣpādayaty adhyātmabāhyam | utsāhavikalpamahābhūtaṃ mahāmate tejodhātuṃ niṣpādayaty adhyātmabāhyam | samudīraṇavikalpamahābhūtaṃ mahāmate vāyudhātuṃ niṣpādayaty adhyātmabāhyam | rūpaparicchedavikalpamahābhūtaṃ punar mahāmate pṛthivīdhātuṃ janayaty ākāśasahitam adhyātmabāhyam | mithyāsatyābhiniveśāt pañcaskandhakadambakaṃ mahābhūtabhautikaṃ pravartate | vijñānaṃ punar mahāmate vicitrapadaviṣayābhiniveśābhilāṣahetutvād vijñānaṃ pravartate ’nyagatisaṃdhau | pṛthivībhūtabhautikānāṃ mahāmate kāraṇam asti mahābhūtāni na tu mahābhūtānām | tat kasya hetor yaduta bhāvaliṅgalakṣaṇagrahaṇasaṃsthānakriyāyogavatāṃ mahāmate kriyāsaṃyogotpattir bhavati nāliṅgavatām | tasmād etan mahāmate mahābhūtabhautikalakṣaṇaṃ tīrthakarair vikalpyate na tu mayā || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回
L2:2-43/001梵
。
导航菜单
个人工具
登录
命名空间
L2
讨论
大陆简体
查看
阅读
查看源代码
查看历史
更多
搜索
导航
首页
特殊页面
金刚经导读
精华·自测
楞伽经导读
同步辅导
净名学修纲要
日常课诵
推荐网站
弥勒道场
梵英在线字典
梵英在线字典(选择IAST方式)
梵佛研(含梵文输入法、梵汉离线词典)
友情链接
QA
训练营
教材编撰
GPT分词
工具
链入页面
相关更改
页面信息