查看“︁L2:2-40/001梵”︁的源代码
←
L2:2-40/001梵
跳转到导航
跳转到搜索
因为以下原因,您没有权限编辑该页面:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
punar aparaṃ mahāmate yuktihetubuddhivaikalyāt kutārkikā durvidagdhamatayo ’nāgate ’dhvani pṛṣṭā vidvadbhir ekatvānyatvobhayānubhayadṛṣṭilakṣaṇavinirmuktam antadvayavidhiṃ pṛcchadbhir evaṃ vakṣyanty apraśnam idaṃ nedaṃ yoniśa iti yaduta rūpādibhyo ’nityatā anyānanyeti | evaṃ nirvāṇaṃ saṃskārebhyo lakṣaṇāl lakṣaṇaṃ<ref> N lakṣyaṇaṃ; V lakṣaṇaṃ.</ref> guṇebhyo guṇī bhūtebhyo bhautikaṃ dṛśyād darśanaṃ pāṃśubhyo ’ṇavo jñānād yogina evam ādyenottarottarakramalakṣaṇavidhināvyākṛtāni pṛṣṭāḥ sthāpanīyaṃ bhagavatāvyākṛtam iti vakṣyanti | na tu te mohapuruṣā evaṃ jñāsyanti yathā śrotṝṇāṃ buddhivaikalyāt | tathāgatā arhantaḥ samyaksaṃbuddhā uttrāsapadavivarjanārthaṃ sattvānāṃ na vyākurvanti | avyākṛtāny api ca mahāmate tīrthakaradṛṣṭivādavyudāsārthaṃ nopadiśyante tathāgataiḥ | tīrthakarā hi mahāmate evaṃ vādino yaduta sa jīvas tac charīram anyo jīvo ’nyaccharīram ity evam ādye ’vyākṛtavādaḥ | tīrthakarāṇāṃ hi mahāmate kāraṇavisaṃmūḍhānām avyākṛtaṃ na tu mat pravacane | mat pravacane tu mahāmate grāhyagrāhakavisaṃyukte vikalpo na pravartate | teṣāṃ kathaṃ sthāpyaṃ bhavet | ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātrānavadhāritamatayas teṣāṃ sthāpyaṃ bhavati | caturvidhapadapraśnavyākaraṇena mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sattvebhyo dharmaṃ deśayanti | sthāpanīyam iti mahāmate kālāntaradeśanaiṣā mayā kṛtāparipakvendriyāṇām | na tu paripakvendriyāṇāṃ sthāpyaṃ bhavati || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回
L2:2-40/001梵
。
导航菜单
个人工具
登录
命名空间
L2
讨论
大陆简体
查看
阅读
查看源代码
查看历史
更多
搜索
导航
首页
特殊页面
金刚经导读
精华·自测
楞伽经导读
同步辅导
净名学修纲要
日常课诵
推荐网站
弥勒道场
梵英在线字典
梵英在线字典(选择IAST方式)
梵佛研(含梵文输入法、梵汉离线词典)
友情链接
QA
训练营
教材编撰
GPT分词
工具
链入页面
相关更改
页面信息